Agni Mantra

Agni Mantra

Tuesday, October 01, 2013

ghātak chakra references

|| Om Gurave Namah ||

Dear Friends,
 I just wanted to write few notes on Ghataka Chakra. This chakra has been well explained by Pt. Sanjay Rath in his many books and articles. Here I wanted to highlight the various other authors who have written before him. Below is the chakra as given by Pt. Sanjay Rath.


Räsi Moon  Tithi Day Näksatra Lagna
Col.  1 2 3 3A 4 5 Lagna-1
Same Sex
Lagna-2
Opposite sex
Aries Aries Nanda Sasti Sunday Maghä Aries Libra
Taurus Virgo Pürna Caturthi Saturday Hastä Taurus Scorpio
Gemini Aquarius Bhadra Navami Monday Swäti Cancer Capricorn
Cancer Leo Bhadra Sasti Wednesday Anurädhä Libra Aries
Leo Capricorn Jaya Navami Saturday Mülä Capricorn Cancer
Virgo Gemini Pürna Astami Saturday Srävana Pisces Virgo
Libra Sagittarius RIkta Dvädasi Thursday Satabhisäj Virgo Pisces
Scorpio Taurus Nanda Navami Friday Revati Scorpio Taurus
Sagittarius Pisces Jaya Saptami Friday Dvijä Sagittarius Gemini
Capricorn Leo RIkta Dvädasi Tuesday Rohini Aquarius Leo
Aquarius Sagittarius Jaya Caturthi Thursday Ardra Gemini Sagittarius
Pisces Aquarius Pürna Dvädasi Friday Aslesa Leo Aquarius
The same chakra has been given with more information in the book,

Antim Parichay

 By Sharatchandra Chattopadhyay"
There Sharatchandra is quoting Shreedhara Shivalaal
The google book link and text is given below,
रशिमेशवृशभमिथुनकर्कसिम्हकन्यतुलावृश्चिकधनुमकरकुम्भमेन
raśimeśavṛśabhamithunakarkasimhakanyatulāvṛścikadhanumakarakumbhameena
घात-मासकर्थिकमगसरआषाढपौषज्येष्ठभाद्रमाघआश्विनश्रावणवैशाखचैत्रफाल्गुन
ghāta-māsakarthikamagasaraāṣāḍhapauṣajyeṣṭhabhādramāghaāśvinaśrāvaṇavaiśākhacaitraphālguna
घात-तिथि१-६-११५-१०-१५२-७-१२२-७-१२३-८-१३५-१०-१५४-९-१४१-६-११३-८-१३४-९-१४३-८-१३५-१०-१५
ghāta-tithi1-6-115-10-152-7-122-7-123-8-135-10-154-9-141-6-113-8-134-9-143-8-135-10-15
घात-वाररविवारशनिवारसोमवारबुधवारशनिवारशनिवारगुरुवारशुक्रवारशुक्रवारमंगलवारगुरुवारशुक्रवार
ghāta-vāraravivāraśanivārasomavārabudhavāraśanivāraśanivāraguruvāraśukravāraśukravāramaṁgalavāraguruvāraśukravāra
घात-नक्षत्रमघाहस्तस्वातिअनुराधामूलश्रवणशतभिषारेवतीभरणीरोहिणीआर्द्राअश्लेषा
ghāta-nakṣatramaghāhastasvātianurādhāmūlaśravaṇaśatabhiṣārevatībharaṇīrohiṇīārdrāaśleṣā
घात-योगविष्कुंभशुक्लपरिघव्याघातधृतिशुक्लशुक्लव्यतीपातवज्रवैधृतिगंडवज्र
ghāta-yogaviṣkuṁbhaśuklaparighavyāghātadhṛtiśuklaśuklavyatīpātavajravaidhṛtigaṁḍavajra
घात-करणबवशकुनिकौलवनागबवकौलवतैतिलगरतैतिलशकुनिकिंस्तुघ्नचतुष्पाद
ghāta-karaṇabavaśakunikaulavanāgabavakaulavataitilagarataitilaśakunikiṁstughnacatuṣpāda
प्रहर
prahara143555411434
पुरुश-घात-चन्द्रमेषकन्याकुम्भसिंहमकरमिथुनधनुवृषभमेनसिंहधनुकुंभ
puruśa-ghāta-candrameṣakanyākumbhasiṁhamakaramithunadhanuvṛṣabhameenasiṁhadhanukuṁbha
स्त्री-घात-चन्द्रमेषधनुधनुमेनवृश्चिकवृश्चिकमेनधनुकन्यावृश्चिकमिथुनकुंभ
strī-ghāta-candrameṣadhanudhanumeenavṛścikavṛścikameenadhanukanyāvṛścikamithunakuṁbha



More Later,
Warm Regards,
Sanjay P