Agni Mantra

Agni Mantra

Friday, January 17, 2014

Madhusudhana stora श्री मधुसूदनस्तोत्रम्।

|| Om vedavyaasaaya namah ||

Dear Friends,
 The twelve phone mantra "Om Namo bhagavate vaasudevaaya" mantra comes from Madhusudana stotra composed by Shri Shuka muni (Son of Vyasa and Grand Son of Parashara).
Below is given the stotra with my understood meaning. If you note the 1st alphabet in every stotra is taken to form the mantra.

śrī madhusūdanastotram |
śrīgaṇeśāya namaḥ ||
omiti jñānamantreṇa rogājīrṇena nirjitā | kālanidrāṁ prapanno'smi trāhi māṁ madhusūdhana || 1 || 

Om, mere knowledge of "OM" is supposed to give you relief from disease and oldage..
Oh Madhusuudana please protect me, for I am in kaala nidra(sleep or delusion of Time)

na gatirvidyate cānyātvameva śaranaṁ mama | pāpapaṁke nimagno'smi trāhi māṁ madhusūdhana || 2 ||

Nor do I know the path nor have the shelter of others, Oh Madhusuudana protect me, as I am engrossed in Sins.

mohito mohajālena putradāragṛgādiṣu | tṛṣṇayā pīḍyamāno'smi  trāhi māṁ madhusūdhana || 3 ||

Mentally I am deluded and trapped in the net of passion with children, wife and house, Oh madhusuudana protect of I am suffering from various longings.

bhaktihīnaṁ ca dīnaṁ ca duḥkhaśokāturaṁ prabho | anāśrayamanāthaṁ ca trāhi māṁ madhusūdhana || 4 || 

Bhakti, I am nor having love (bhakti) and am miserable, poor and sad lord, I am without any support and lord., Oh protect me madhusuudhana

ganāgatena śrānto'smi dīrghasaṁsāravartmasu | yena bhūyo na gacchāmi trāhi māṁ madhusūdhana || 5 || 

Going and Coming in this world I am tired, From constant return, Oh please protect madhusuudhana 

bahavo hi mayā dṛṣṭāḥ kleśāścaiva pṛthak pṛthak | garbhavāse mahadduḥkhaṁ trāhi māṁ madhusūdhana || 6 ||

Gestation again in a womb is painful, I have seen many sufferings again and again, Oh madhusuudana protect me.

tena deva prapanno'smi trāṇārthaṁ tvatparāyaṇaḥ | duḥkhārṇavaparitrāṇāt trāhi māṁ madhusūdhana || 7 || 

thy direction I have come, for you are the final goal. Oh madhusuudana please protect me from the ocean of misery.

vācā yacca pratijñātaṁ  karmaṇā nopapāditaṁ | tatpāparjitamagno'smi trāhi māṁ madhusūdhana || 8 || 

Verbally it cannot declared, nor by karma. For I am deluded in Sin, Oh Madhusuudhana protect me.

sukṛtaṁ na kṛtaṁ kiṁcidduṣkṛtaṁ ca kṛtaṁ mayā | saṁsāraghore magno'smi trāhi māṁ madhusūdhana || 9 ||

Sins I have many and few good karma, I am deluded in deadly samsaara, Oh madhusuudhana protect me.

dehāntarasahasreṣu cānyoyonyabhrāmito mayā | tiryaktvaṁ mānuṣatvaṁ ca trāhi māṁ madhusūdhana || 10 ||

Death and delusion I have seen in my many lives, from animal (tiryayoni is horizontal beings) and mortal births Please protect me Oh madhusuudana.


vācayāmi yathonmattaḥ pralapāmi tavāgrataḥ | jarāmaraṇabhītosmi trāhi māṁ madhusūdhana || 11 || 

verses I am lamenting like mad before you, Oh madhusuudana please protect me from old age,  death.

yatra yatra ca yāto'smi strīṣu vā puruṣeṣu ca | tatra tatrācalā bhaktistrahi māṁ madhusūdhana || 12 ||

Yatra, wherever I go as man or woman. Give me strong bhakti, Oh madhusuudhana protect me 
 
gatvā gatvā nivartante candrasūryādayo grahāḥ | adyāpi na nivartante dvādaśākṣaracintakāḥ || 13 ||

The Sun, Moon and all grahas give fruits for work. But not for one who recites these twelve phonemes.

ūrdvapātālamartyeṣu vyāptaṁ lokaṁ jagatrayam |  dvadaśākṣarātparaṁ nāsti vāsudevena bhāṣitam || 14 ||

In all created world, heaven and netherworld there is nothing like these twelve phonemes said by vaasudeva.

dvādaśākṣaraṁ mahāmaṁtraṁ sarvakāmaphalapradam | garbhavāsanivāsena śukena paribhāṣitam || 15 ||

These tweleve phoneme maha mantra satiates all your desires and protects you from pain of birth and gestation.

dvādaśākṣaraṁ nirāhāro yaḥ paṭeddharivāsare | sa gacedvaiṣṇavaṁ sthānaṁ yatra yogeśvaro hariḥ || 16 ||

Whoever recites these mantra without (before) food in temple of Hari. that person shall reach Vishnu's abode where lord Yogeshwara Hari is present.

iti śrīśukadevavircitaṁ madhusūdanastotraṁ saṁpūrṇam || 21 ||

This completes Shree Shuka composed madhusuudana stotra

श्री मधुसूदनस्तोत्रम्।
श्रीगणेशाय नमः॥
ओमिति ज्ञानमन्त्रेण रोगाजीर्णेन निर्जिता। कालनिद्रां प्रपन्नोऽस्मि त्राहि मां मधुसूधन॥ १॥ 
न गतिर्विद्यते चान्यात्वमेव शरनं मम। पापपंके निमग्नोऽस्मि त्राहि मां मधुसूधन॥ २॥
मोहितो मोहजालेन पुत्रदारगृगादिषु। तृष्णया पीड्यमानोऽस्मि  त्राहि मां मधुसूधन॥ ३॥
भक्तिहीनं च दीनं च दुःखशोकातुरं प्रभो। अनाश्रयमनाथं च त्राहि मां मधुसूधन॥ ४॥ 
गनागतेन श्रान्तोऽस्मि दीर्घसंसारवर्त्मसु। येन भूयो न गच्छामि त्राहि मां मधुसूधन॥ ५॥ 
बहवो हि मया दृष्टाः क्लेशाश्चैव पृथक् पृथक्। गर्भवासे महद्दुःखं त्राहि मां मधुसूधन॥ ६॥
तेन देव प्रपन्नोऽस्मि त्राणार्थं त्वत्परायणः। दुःखार्णवपरित्राणात् त्राहि मां मधुसूधन॥ ७॥ 
वाचा यच्च प्रतिज्ञातं  कर्मणा नोपपादितं। तत्पापर्जितमग्नोऽस्मि त्राहि मां मधुसूधन॥ ८॥ 
सुकृतं न कृतं किंचिद्दुष्कृतं च कृतं मया। संसारघोरे मग्नोऽस्मि त्राहि मां मधुसूधन॥ ९॥
देहान्तरसहस्रेषु चान्योयोन्यभ्रामितो मया। तिर्यक्त्वं मानुषत्वं च त्राहि मां मधुसूधन॥ १०॥
वाचयामि यथोन्मत्तः प्रलपामि तवाग्रतः। जरामरणभीतोस्मि त्राहि मां मधुसूधन॥ ११॥ 
यत्र यत्र च यातोऽस्मि स्त्रीषु वा पुरुषेषु च। तत्र तत्राचला भक्तिस्त्रहि मां मधुसूधन॥ १२॥ 
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः। अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः॥ १३॥
ऊर्द्वपातालमर्त्येषु व्याप्तं लोकं जगत्रयम्।  द्वदशाक्षरात्परं नास्ति वासुदेवेन भाषितम्॥ १४॥
द्वादशाक्षरं महामंत्रं सर्वकामफलप्रदम्। गर्भवासनिवासेन शुकेन परिभाषितम्॥ १५॥
द्वादशाक्षरं निराहारो यः पटेद्धरिवासरे। स गचेद्वैष्णवं स्थानं यत्र योगेश्वरो हरिः॥ १६॥
इति श्रीशुकदेवविर्चितं मधुसूदनस्तोत्रं संपूर्णम्॥ २१॥
॥ ॐ नमो भगवतेवासुदेवाय॥
śrī madhusūdanastotram |
śrīgaṇeśāya namaḥ ||
omiti jñānamantreṇa rogājīrṇena nirjitā | kālanidrāṁ prapanno'smi trāhi māṁ madhusūdhana || 1 || 
na gatirvidyate cānyātvameva śaranaṁ mama | pāpapaṁke nimagno'smi trāhi māṁ madhusūdhana || 2 ||
mohito mohajālena putradāragṛgādiṣu | tṛṣṇayā pīḍyamāno'smi  trāhi māṁ madhusūdhana || 3 ||
bhaktihīnaṁ ca dīnaṁ ca duḥkhaśokāturaṁ prabho | anāśrayamanāthaṁ ca trāhi māṁ madhusūdhana || 4 || 
ganāgatena śrānto'smi dīrghasaṁsāravartmasu | yena bhūyo na gacchāmi trāhi māṁ madhusūdhana || 5 || 
bahavo hi mayā dṛṣṭāḥ kleśāścaiva pṛthak pṛthak | garbhavāse mahadduḥkhaṁ trāhi māṁ madhusūdhana || 6 ||
tena deva prapanno'smi trāṇārthaṁ tvatparāyaṇaḥ | duḥkhārṇavaparitrāṇāt trāhi māṁ madhusūdhana || 7 || 
vācā yacca pratijñātaṁ  karmaṇā nopapāditaṁ | tatpāparjitamagno'smi trāhi māṁ madhusūdhana || 8 || 
sukṛtaṁ na kṛtaṁ kiṁcidduṣkṛtaṁ ca kṛtaṁ mayā | saṁsāraghore magno'smi trāhi māṁ madhusūdhana || 9 ||
dehāntarasahasreṣu cānyoyonyabhrāmito mayā | tiryaktvaṁ mānuṣatvaṁ ca trāhi māṁ madhusūdhana || 10 ||
vācayāmi yathonmattaḥ pralapāmi tavāgrataḥ | jarāmaraṇabhītosmi trāhi māṁ madhusūdhana || 11 || 
yatra yatra ca yāto'smi strīṣu vā puruṣeṣu ca | tatra tatrācalā bhaktistrahi māṁ madhusūdhana || 12 || 
gatvā gatvā nivartante candrasūryādayo grahāḥ | adyāpi na nivartante dvādaśākṣaracintakāḥ || 13 ||
ūrdvapātālamartyeṣu vyāptaṁ lokaṁ jagatrayam |  dvadaśākṣarātparaṁ nāsti vāsudevena bhāṣitam || 14 ||
dvādaśākṣaraṁ mahāmaṁtraṁ sarvakāmaphalapradam | garbhavāsanivāsena śukena paribhāṣitam || 15 ||
dvādaśākṣaraṁ nirāhāro yaḥ paṭeddharivāsare | sa gacedvaiṣṇavaṁ sthānaṁ yatra yogeśvaro hariḥ || 16 ||
iti śrīśukadevavircitaṁ madhusūdanastotraṁ saṁpūrṇam || 21 ||
|| om namo bhagavatevāsudevāya ||

No comments: