Agni Mantra

Agni Mantra

Wednesday, July 16, 2008

Narayana Kavaca

|| Om Gurave Namah ||
Dear Jyotishas,
When the Graha Gocara (Transits) are afflicting the natal chart then Narayana Kavaca (Narayana Shield) is one of the best remedies. This Kavacam can be recited in morning just after bath. Select a clean spot in your house and seat yourself comfortably preferably in Sukha Asana or Padma Asana. Recite the mantra mentioned while doing the ritual mentioned in brackets below in ITRANS and Devanagari.

Warm Regards
Sanjay P


Narayana Kavacham

(Acamyam)
[holding water in right palm]
om apavitrah pavitro va sarvavastham gato 'pi va |
yah smaret pundarikaksam sa bahyabhyantarah sucih ||

sri-visnu sri-visnu sri-visnu.[Sipping water thrice]

(Asana)
[Take seat]

(Srishti Nyasa)
(utpatti-nyasa)
1 [touching feet] "Om AUM Padayoh Namah".
2 [touching knees]"Om Nam Janunoh Namah";
3 [touching thighs]�Om Mam Urvoh Namah�;
4 [touching abdomen]�Om Nam Udare Namah�;
5 [touching heart]�Om Ram Hridayayai Namah�;
6 [touching chest]�Om Yam Urase Namah�;
7 [touching mouth]�Om Nam Mukhaye Namah� and,
8 [touching head] �Om Yam Sirase Namah�.
(samhara-nyasa)
1 [touching head]�Om Yam Sirase Namah�.
2 [touching mouth]�Om Nam Mukhaye Namah�
3 [touching chest]�Om Yam Urase Namah�;
4 [touching heart]�Om Ram Hridayayai Namah�;
5 [touching abdomen]�Om Nam Udare Namah�;
6 [touching thighs]�Om Mam Urvoh Namah�;
7 [touching knees]�Om Nam Janunoh Namah�, and
8 [touching feet]�Om AUM Padayoh Namah�.

(Kara Nyasa)
1 [touching rt thumb finger] �Om AUM Angustha -bhyam Namah�.
2 [touching rt index finger]�Om Nam Tarjani -bhyam Namah�.
3 [touching rt middle finger] �Om Mam Madhyama-bhyam Namah�.
4 [touching rt ring finger] �Om Bham Anamika-bhyam Namah�.
5 [touching rt little finger] �Om Gam Kanishtika bhyam Namah�.
6 [touching rt palm] �Om Vam Kara-tala-kara-prishta-bhyam Namah�.

7 [touching lt palm ]�Om Tem Kara-tala-kara-prishta-bhyam Namah�.
8 [touching lt little finger] �Om Vam Kanishtika bhyam Namah�.
9 [touching lt ring finger] �Om Sum Anamika-bhyam Namah�.
10 [touching lt middle finger] �Om Dem Madhyama-bhyam Namah�.
11 [touching lt index finger]�Om Vam Tarjani-bhyam Namah�.
12 [touching lt thumb finger] �Om Yam Angustha -bhyam Namah�.


(Anga Nyasa)
[touch the body part in bracket]
1 [heart] �Om Hridayayai Namah�;
2 [top of the head] �Vim Sirase Swaha�;
3 [center of eyebrows]�Sam Bhru-madhyaye Swaha�;
4 [whorl of the head]�Nam Sikhayayai Vasat�;
5 [third eye]�Vem Netratrayaya Vaushat�;
6 [Concentrate on all joints]�Nam Kavachaya Hum�;
7 [mind in all directions] �Mah astraya Phat� [North and in the clockwise direction i.e. NE etc ]

(Japa & Meditation)
OM VISHNAVE NAMAH

{.. naaraayaNa kavachaM .. from para 12)

OM harirvidadhyaanmama sarvarakshhaaM nyastaaN^ghripadmaH patagendrapR^ishhThe .
daraaricharmaasigadeshhuchaapa paashaandadhaano.ashhTaguNo.ashhTabaahuH .. 12..

jaleshhu maaM rakshhatu matsyamuurtiryaadogaNebhyo varuNasya paashaat.h .
sthaleshhu maayaavaTuvaamano.avyaat trivikramaH khe.avatu vishvaruupaH .. 13..

durgeshhvaTavyaajimukhaadishhu prabhuH paayaannR^isi.nho.asurayuuthapaariH .
vimuJNchato yasya mahaaTTahaasaM disho vinedurnyapataMshcha garbhaaH .. 14..

rakshhatvasau maadhvani yaGYakalpaH svadaMshhTrayonniitadharo varaahaH .
raamo.adrikuuTeshhvatha vipravaase salakshhmaNo.avyaadbharataagrajo.asmaan .. 15..

maamugradharmaadakhilaatpramaadaannaaraayaNaH paatu narashcha haasaat.h .
dattastvayogaadatha yoganaathaH paayaadguNeshaH kapilaH karmabandhaat.h .. 16..

sanatkumaaro.avatu kaamadevaaddhayashiirshhaa maaM pathi devahelanaat.h .
devarshhivaryaH purushhaarchanaantaraat kuurmo harirmaaM nirayaadasheshhaat .. 17..

dhanvantarirbhagavaanpaatvapathyaaddvandvaadbhayaadR^ishhabho nirjitaatmaa .
yaGYashcha lokaadavataaJNjanaantaadbalo gaNaatkrodhavashaadahiindraH .. 18..

dvaipaayano bhagavaanaprabodhaadbuddhastu paakhaNDagaNapramaadaat.h .
kalkiH kaleH kaalamalaatprapaatu dharmaavanaayorukR^itaavataaraH .. 19..

maaM keshavo gadayaa praataravyaadgovinda aasaN^gavamaattaveNuH .
naaraayaNaH praahNa udaattashaktirmadhyandine vishhNurariindrapaaNiH .. 20..

devo.aparaahNe madhuhogradhanvaa saayaM tridhaamaavatu maadhavo maam.h .
doshhe hR^ishhiikesha utaardharaatre nishiitha eko.avatu padmanaabhaH .. 21..

shriivatsadhaamaapararaatra iishaH pratyushha iisho.asidharo janaardanaH .
daamodaro.avyaadanusandhyaM prabhaate vishveshvaro bhagavaan kaalamuurtiH .. 22..

chakra.n yugaantaanalatigmanemi bhramatsamantaadbhagavatprayuktam.h .
dandagdhi dandagdhyarisainyamaashu kakshhaM yathaa vaatasakho hutaashaH .. 23..

gade.ashanisparshanavisphuliN^ge nishhpiNDhi nishhpiNDhyajitapriyaasi .
kuushhmaaNDavainaayakayakshharakshhobhuutagrahaa.nshchuurNaya chuurNayaariin.h .. 24..

tvaM yaatudhaanapramathapretamaatR^ipishaachavipragrahaghoradR^ishhTiin.h .
darendra vidraavaya kR^ishhNapuurito bhiimasvano.arehR^i.rdayaani kampayan.h .. 25..

tvaM tigmadhaaraasivaraarisainyamiishaprayukto mama chhindhi chhindhi .
chakshhuu.nshhi charmaJNchhatachandra chhaadaya dvishhaamaghonaa.n hara paapachakshhushhaam.h .. 26..

yanno bhaya.n grahebhyo.abhuutketubhyo nR^ibhya eva cha .
sariisR^ipebhyo daMshhTribhyo bhuutebhyoM.ahobhya vaa .. 27 ..

sarvaaNyetaani bhagavannaamaruupaastrakiirtanaat.h .
prayaantu sa.nkshhaya.n sadyo ye naH shreyaHpratiipakaaH .. 28..

garuDo bhagavaan stotrastobhashchhandomayaH prabhuH .
rakshhatvasheshhakR^ichchhrebhyo vishhvaksenaH svanaamabhiH .. 29 ..

sarvaapadbhyo harernaamaruupayaanaayudhaani naH .
buddhiindriyamanaHpraaNaanpaantu paarshhadabhuushhaNaaH .. 30..

yathaa hi bhagavaaneva vastutaH sadasachcha yat.h .
satyenaanena naH sarve yaantu naashamupadravaaH .. 31..

yathaikaatmyaanubhaavaanaaM vikalparahitaH svayam.h .
bhuushhaNaayudhaliN^gaakhyaa dhatte shaktiiH svamaayayaa .. 32..

tenaiva satyamaanena sarvaGYo bhagavaan.h hariH .
paatu sarvaiH svaruupairnaH sadaa sarvatra sarvagaH .. 33..

vidikshhu dikshhuurdhvamadhaH samantaadantarbahirbhagavaannaarasi.nhaH .
prahaapaya.n.clokabhayaM svanena svatejasaa grastasamastatejaaH .. 34..

maghavannidamaakhyaata.n varma naaraayaNaatmakam.h .
vijeshhyasyaJNjasaa yena daMshito.asurayuuthapaan.h .. 35..

etaddhaarayamaaNastu yaM yaM pashyati chakshhushhaa .
padaa vaa saMspR^ishetsadyaH saadhvasaatsa vimuchyate .. 36..

na kutashchidbhaya.n tasya vidyaa.n dhaarayato bhavet.h .
raajadasyugrahaadibhyo vyaaghraadibhyashcha karhichit.h .. 37..

imaa.n vidyaaM puraa kashchitkaushiko dhaarayan dvijaH .
yogadhaaraNayaa svaaN^ga.n jahau sa marudhanvani .. 38..

tasyopari vimaanena gandharvapatirekadaa .
yayau chitrarathaH striibhirvR^ito yatra dvijakshhayaH || 39 ||

gaganaannyapatatsadyaH savimaano hyavaakshiraaH .
sa vaalakhilyavachanaadasthiinyaadaaya vismitaH .
praasya praachiisarasvatyaa.n snaatvaa dhaama svamanvagaat.h .. 40..

shriishuka uvaacha .
ya idaM shR^iNuyaatkaale yo dhaarayati chaadR^itaH .
ta.n namasyanti bhuutaani muchyate sarvato bhayaat.h .. 41..

etaa.n vidyaamadhigato vishvaruupaachchhatakratuH .
trailokyalakshhmiiM bubhuje vinirjitya mR^idhe.asuraan .. 42..

.. iti shriimadbhaagavatamahaapuraaNe paaramaha.nsyaa.n sa.nhitaayaa.n
shhashhThaskandhe naaraayaNavarmakathana.n naamaashhTamo.adhyaayaH ..

---------------------------------Roman ----------------------------------------

|| nārāyaṇa kavacaṁ || from para 12)

om harirvidadhyānmama sarvarakṣāṁ nyastāṅghripadmaḥ patagendrapṛṣṭhe |
darāricarmāsigadeṣucāpa pāśāndadhāno'ṣṭaguṇo'ṣṭabāhuḥ || 12||

jaleṣu māṁ rakṣatu matsyamūrtiryādogaṇebhyo varuṇasya pāśāt |
sthaleṣu māyāvaṭuvāmano'vyāt trivikramaḥ khe'vatu viśvarūpaḥ || 13||

durgeṣvaṭavyājimukhādiṣu prabhuḥ pāyānnṛsiṁho'surayūthapāriḥ |
vimuñcato yasya mahāṭṭahāsaṁ diśo vinedurnyapataṁśca garbhāḥ || 14||

rakṣatvasau mādhvani yajñakalpaḥ svadaṁṣṭrayonnītadharo varāhaḥ |
rāmo'drikūṭeṣvatha vipravāse salakṣmaṇo'vyādbharatāgrajo'smān || 15||

māmugradharmādakhilātpramādānnārāyaṇaḥ pātu naraśca hāsāt |
dattastvayogādatha yoganāthaḥ pāyādguṇeśaḥ kapilaḥ karmabandhāt || 16||

sanatkumāro'vatu kāmadevāddhayaśīrṣā māṁ pathi devahelanāt |
devarṣivaryaḥ puruṣārcanāntarāt kūrmo harirmāṁ nirayādaśeṣāt || 17||

dhanvantarirbhagavānpātvapathyāddvandvādbhayādṛṣabho nirjitātmā |
yajñaśca lokādavatāñjanāntādbalo gaṇātkrodhavaśādahīndraḥ || 18||

dvaipāyano bhagavānaprabodhādbuddhastu pākhaṇḍagaṇapramādāt |
kalkiḥ kaleḥ kālamalātprapātu dharmāvanāyorukṛtāvatāraḥ || 19||

māṁ keśavo gadayā prātaravyādgovinda āsaṅgavamāttaveṇuḥ |
nārāyaṇaḥ prāhṇa udāttaśaktirmadhyandine viṣṇurarīndrapāṇiḥ || 20||

devo'parāhṇe madhuhogradhanvā sāyaṁ tridhāmāvatu mādhavo mām |
doṣe hṛṣīkeśa utārdharātre niśītha eko'vatu padmanābhaḥ || 21||

śrīvatsadhāmāpararātra īśaḥ pratyuṣa īśo'sidharo janārdanaḥ |
dāmodaro'vyādanusandhyaṁ prabhāte viśveśvaro bhagavān kālamūrtiḥ || 22||

cakraṁ yugāntānalatigmanemi bhramatsamantādbhagavatprayuktam |
dandagdhi dandagdhyarisainyamāśu kakṣaṁ yathā vātasakho hutāśaḥ || 23||

gade'śanisparśanavisphuliṅge niṣpiṇḍhi niṣpiṇḍhyajitapriyāsi |
kūṣmāṇḍavaināyakayakṣarakṣobhūtagrahāṁścūrṇaya cūrṇayārīn || 24||

tvaṁ yātudhānapramathapretamātṛpiśācavipragrahaghoradṛṣṭīn |
darendra vidrāvaya kṛṣṇapūrito bhīmasvano'rehṛ|rdayāni kampayan || 25||

tvaṁ tigmadhārāsivarārisainyamīśaprayukto mama chindhi chindhi |
cakṣūṁṣi carmañchatacandra chādaya dviṣāmaghonāṁ hara pāpacakṣuṣām || 26||

yanno bhayaṁ grahebhyo'bhūtketubhyo nṛbhya eva ca |
sarīsṛpebhyo daṁṣṭribhyo bhūtebhyoṁ'hobhya vā || 27 ||

sarvāṇyetāni bhagavannāmarūpāstrakīrtanāt |
prayāntu saṁkṣayaṁ sadyo ye naḥ śreyaḥpratīpakāḥ || 28||

garuḍo bhagavān stotrastobhaśchandomayaḥ prabhuḥ |
rakṣatvaśeṣakṛcchrebhyo viṣvaksenaḥ svanāmabhiḥ || 29 ||

sarvāpadbhyo harernāmarūpayānāyudhāni naḥ |
buddhīndriyamanaḥprāṇānpāntu pārṣadabhūṣaṇāḥ || 30||

yathā hi bhagavāneva vastutaḥ sadasacca yat |
satyenānena naḥ sarve yāntu nāśamupadravāḥ || 31||

yathaikātmyānubhāvānāṁ vikalparahitaḥ svayam |
bhūṣaṇāyudhaliṅgākhyā dhatte śaktīḥ svamāyayā || 32||

tenaiva satyamānena sarvajño bhagavān hariḥ |
pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ || 33||

vidikṣu dikṣūrdhvamadhaḥ samantādantarbahirbhagavānnārasiṁhaḥ |
prahāpayaṁlokabhayaṁ svanena svatejasā grastasamastatejāḥ || 34||

maghavannidamākhyātaṁ varma nārāyaṇātmakam |
vijeṣyasyañjasā yena daṁśito'surayūthapān || 35||

etaddhārayamāṇastu yaṁ yaṁ paśyati cakṣuṣā |
padā vā saṁspṛśetsadyaḥ sādhvasātsa vimucyate || 36||

na kutaścidbhayaṁ tasya vidyāṁ dhārayato bhavet |
rājadasyugrahādibhyo vyāghrādibhyaśca karhicit || 37||

imāṁ vidyāṁ purā kaścitkauśiko dhārayan dvijaḥ |
yogadhāraṇayā svāṅgaṁ jahau sa marudhanvani || 38||

tasyopari vimānena gandharvapatirekadā |
yayau citrarathaḥ strībhirvṛto yatra dvijakṣayaḥ || 39 ||

gaganānnyapatatsadyaḥ savimāno hyavākśirāḥ |
sa vālakhilyavacanādasthīnyādāya vismitaḥ |
prāsya prācīsarasvatyāṁ snātvā dhāma svamanvagāt || 40||

śrīśuka uvāca |
ya idaṁ śṛṇuyātkāle yo dhārayati cādṛtaḥ |
taṁ namasyanti bhūtāni mucyate sarvato bhayāt || 41||

etāṁ vidyāmadhigato viśvarūpācchatakratuḥ |
trailokyalakṣmīṁ bubhuje vinirjitya mṛdhe'surān || 42||

|| iti śrīmadbhāgavatamahāpurāṇe pāramahaṁsyāṁ saṁhitāyāṁ
ṣaṣṭhaskandhe nārāyaṇavarmakathanaṁ nāmāṣṭamo'dhyāyaḥ ||


---------------------------------Devanagri ----------------------------------------

{.. नारायण कवचं .. from para 12)
ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगॆन्द्रपृष्ठॆ .
दरारिचर्मासिगदॆषुचाप पाशान्दधानॊऽष्टगुणॊऽष्टबाहुः .. १२..

जलॆषु मां रक्षतु मत्स्यमूर्तिर्यादॊगणॆभ्यॊ वरुणस्य पाशात्‌ .
स्थलॆषु मायावटुवामनॊऽव्यात् त्रिविक्रमः खॆऽवतु विश्वरूपः .. १३..

दुर्गॆष्वटव्याजिमुखादिषु प्रभुः पायान्नृसिंहॊऽसुरयूथपारिः .
विमुञ्चतॊ यस्य महाट्टहासं दिशॊ विनॆदुर्न्यपतंश्च गर्भाः .. १४..

रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयॊन्नीतधरॊ वराहः .
रामॊऽद्रिकूटॆष्वथ विप्रवासॆ सलक्ष्मणॊऽव्याद्भरताग्रजॊऽस्मान् .. १५..

मामुग्रधर्मादखिलात्प्रमादान्नारायणः पातु नरश्च हासात्‌ .
दत्तस्त्वयॊगादथ यॊगनाथः पायाद्गुणॆशः कपिलः कर्मबन्धात्‌ .. १६..

सनत्कुमारॊऽवतु कामदॆवाद्धयशीर्षा मां पथि दॆवहॆलनात्‌ .
दॆवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मॊ हरिर्मां निरयादशॆषात् .. १७..

धन्वन्तरिर्भगवान्पात्वपथ्याद्द्वन्द्वाद्भयादृषभॊ निर्जितात्मा .
यज्ञश्च लॊकादवताञ्जनान्ताद्बलॊ गणात्क्रॊधवशादहीन्द्रः .. १८..

द्वैपायनॊ भगवानप्रबॊधाद्बुद्धस्तु पाखण्डगणप्रमादात्‌ .
कल्किः कलॆः कालमलात्प्रपातु धर्मावनायॊरुकृतावतारः .. १९..

मां कॆशवॊ गदया प्रातरव्याद्गॊविन्द आसङ्गवमात्तवॆणुः .
नारायणः प्राह्ण उदात्तशक्तिर्मध्यन्दिनॆ विष्णुररीन्द्रपाणिः .. २०..

दॆवॊऽपराह्णॆ मधुहॊग्रधन्वा सायं त्रिधामावतु माधवॊ माम्‌ .
दॊषॆ हृषीकॆश उतार्धरात्रॆ निशीथ ऎकॊऽवतु पद्मनाभः .. २१..

श्रीवत्सधामापररात्र ईशः प्रत्युष ईशॊऽसिधरॊ जनार्दनः .
दामॊदरॊऽव्यादनुसन्ध्यं प्रभातॆ विश्वॆश्वरॊ भगवान् कालमूर्तिः .. २२..

चक्रं युगान्तानलतिग्मनॆमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम्‌ .
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखॊ हुताशः .. २३..

गदॆऽशनिस्पर्शनविस्फुलिङ्गॆ निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि .
कूष्माण्डवैनायकयक्षरक्षॊभूतग्रहांश्चूर्णय चूर्णयारीन्‌ .. २४..

त्वं यातुधानप्रमथप्रॆतमातृपिशाचविप्रग्रहघॊरदृष्टीन्‌ .
दरॆन्द्र विद्रावय कृष्णपूरितॊ भीमस्वनॊऽरॆहृ.र्दयानि कम्पयन्‌ .. २५..

त्वं तिग्मधारासिवरारिसैन्यमीशप्रयुक्तॊ मम छिन्धि छिन्धि .
चक्षूंषि चर्मञ्छतचन्द्र छादय द्विषामघॊनां हर पापचक्षुषाम्‌ .. २६..

यन्नॊ भयं ग्रहॆभ्यॊऽभूत्कॆतुभ्यॊ नृभ्य ऎव च .
सरीसृपॆभ्यॊ दंष्ट्रिभ्यॊ भूतॆभ्यॊंऽहॊभ्य वा .. २७ ..

सर्वाण्यॆतानि भगवन्नामरूपास्त्रकीर्तनात्‌ .
प्रयान्तु संक्षयं सद्यॊ यॆ नः श्रॆयःप्रतीपकाः .. २८..

गरुडॊ भगवान् स्तॊत्रस्तॊभश्छन्दॊमयः प्रभुः .
रक्षत्वशॆषकृच्छ्रॆभ्यॊ विष्वक्सॆनः स्वनामभिः .. २९ ..

सर्वापद्भ्यॊ हरॆर्नामरूपयानायुधानि नः .
बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः .. ३०..

यथा हि भगवानॆव वस्तुतः सदसच्च यत्‌ .
सत्यॆनानॆन नः सर्वॆ यान्तु नाशमुपद्रवाः .. ३१..

यथैकात्म्यानुभावानां विकल्परहितः स्वयम्‌ .
भूषणायुधलिङ्गाख्या धत्तॆ शक्तीः स्वमायया .. ३२..

तॆनैव सत्यमानॆन सर्वज्ञॊ भगवान्‌ हरिः .
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः .. ३३..

विदिक्षु दिक्षूर्ध्वमधः समन्तादन्तर्बहिर्भगवान्नारसिंहः .
प्रहापयंॅलॊकभयं स्वनॆन स्वतॆजसा ग्रस्तसमस्ततॆजाः .. ३४..

मघवन्निदमाख्यातं वर्म नारायणात्मकम्‌ .
विजॆष्यस्यञ्जसा यॆन दंशितॊऽसुरयूथपान्‌ .. ३५..

ऎतद्धारयमाणस्तु यं यं पश्यति चक्षुषा .
पदा वा संस्पृशॆत्सद्यः साध्वसात्स विमुच्यतॆ .. ३६..

न कुतश्चिद्भयं तस्य विद्यां धारयतॊ भवॆत्‌ .
राजदस्युग्रहादिभ्यॊ व्याघ्रादिभ्यश्च कर्हिचित्‌ .. ३७..

इमां विद्यां पुरा कश्चित्कौशिकॊ धारयन् द्विजः .
यॊगधारणया स्वाङ्गं जहौ स मरुधन्वनि .. ३८..

तस्यॊपरि विमानॆन गन्धर्वपतिरॆकदा .
ययौ चित्ररथः स्त्रीभिर्वृतॊ यत्र द्विजक्षयः || ३९ ||

गगनान्न्यपतत्सद्यः सविमानॊ ह्यवाक्शिराः .
स वालखिल्यवचनादस्थीन्यादाय विस्मितः .
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात्‌ .. ४०..

श्रीशुक उवाच .
य इदं शृणुयात्कालॆ यॊ धारयति चादृतः .
तं नमस्यन्ति भूतानि मुच्यतॆ सर्वतॊ भयात्‌ .. ४१..

ऎतां विद्यामधिगतॊ विश्वरूपाच्छतक्रतुः .
त्रैलॊक्यलक्ष्मीं बुभुजॆ विनिर्जित्य मृधॆऽसुरान् .. ४२..

.. इति श्रीमद्भागवतमहापुराणॆ पारमहंस्यां संहितायां
षष्ठस्कन्धॆ नारायणवर्मकथनं नामाष्टमॊऽध्यायः ..

1 comment:

Anonymous said...

Dear Sanjay,

Is there an audio recording of these beautiful verses? As a native English speaker, I am concerned about correct pronunciation.

Thank you