Agni Mantra

Agni Mantra

Wednesday, April 29, 2015

Rig Veda Surya Mantra

|| Vyam Vyaasadevaaya Namah ||

Dear Jyotishas,
 Pt. Sanjay Rath has suggested that the following 13 rig veda mantra can be recited based on you Sun and Moon Sign. For example if your sun is aries recite 1st mantra etc the 13th mantra has to be recited if you are born in adhika month/maasa. for Lagna always recited Gayatri mantra.
Regards,

उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः।
दृ॒शे विश्वा॑य॒ सूर्य॑म्॥ १.०५०.०१॥
udu̱ tyaṁ jā̱tave̍dasaṁ de̱vaṁ va̍hanti ke̱tava̍ḥ |
dṛ̱śe viśvā̍ya̱ sūrya̍m || 1.050.01||

अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः।
सूरा॑य वि॒श्वच॑क्षसे॥ १.०५०.०२॥
apa̱ tye tā̱yavo̍ yathā̱ nakṣa̍trā yantya̱ktubhi̍ḥ |
sūrā̍ya vi̱śvaca̍kṣase || 1.050.02 ||

अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑।
भ्राज॑न्तो अ॒ग्नयो॑ यथा॥ १.०५०.०३॥
adṛ̍śramasya ke̱tavo̱ vi ra̱śmayo̱ janā̱ng anu̍ |
bhrāja̍nto a̱gnayo̍ yathā || 1.050.03||

त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य।
विश्व॒मा भा॑सि रोच॒नम्॥ १.०५०.०४॥
ta̱raṇi̍rvi̱śvada̍rśato jyoti̱ṣkṛda̍si sūrya |
viśva̱mā bhā̍si roca̱nam || 1.050.04||

प्र॒त्यङ्दे॒वानां॒ विश॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षान्।
प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे॥ १.०५०.०५॥
pra̱tyaṅde̱vānā̱ṁ viśa̍ḥ pra̱tyaṅṅude̍ṣi̱ mānu̍ṣān |
pra̱tyaṅviśva̱ṁ sva̍rdṛ̱śe || 1.050.05||

येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑।
त्वं व॑रुण॒ पश्य॑सि॥ १.०५०.०६॥
yenā̍ pāvaka̱ cakṣa̍sā bhura̱ṇyanta̱ṁ janā̱m anu̍ |
tvaṁ va̍ruṇa̱ paśya̍si || 1.050.06||

वि द्यामे॑षि॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो अ॒क्तुभिः।
पश्य॒ञ्जन्मा॑नि सूर्य॥ १.०५०.०७॥
vi dyāme̍ṣi̱ raja̍spṛ̱thvahā̱ mimā̍no a̱ktubhi̍ḥ |
paśya̱ñjanmā̍ni sūrya || 1.050.07||

स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य।
शो॒चिष्के॑शं विचक्षण॥ १.०५०.०८॥
sa̱pta tvā̍ ha̱rito̱ rathe̱ vaha̍nti deva sūrya |
śo̱ciṣke̍śaṁ vicakṣaṇa || 1.050.08||

अयु॑क्त स॒प्त शु॒न्ध्युव॒ः सूरो॒ रथ॑स्य न॒प्त्य॑ः।
ताभि॑र्याति॒ स्वयु॑क्तिभिः॥ १.०५०.०९॥
ayu̍kta sa̱pta śu̱ndhyuva̱ḥ sūro̱ ratha̍sya na̱ptya̍ḥ |
tābhi̍ryāti̱ svayu̍ktibhiḥ || 1.050.09||

उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य॑न्त॒ उत्त॑रम्।
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्॥ १.०५०.१०॥
udva̱yaṁ tama̍sa̱spari̱ jyoti̱ṣpaśya̍nta̱ utta̍ram |
de̱vaṁ de̍va̱trā sūrya̱maga̍nma̱ jyoti̍rutta̱mam || 1.050.10||

उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव॑म्।
हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं॑ च नाशय॥ १.०५०.११॥
u̱dyanna̱dya mi̍tramaha ā̱roha̱nnutta̍rā̱ṁ diva̍m |
hṛ̱dro̱gaṁ mama̍ sūrya hari̱māṇa̍ṁ ca nāśaya || 1.050.11||

शुके॑षु मे हरि॒माणं॑ रोप॒णाका॑सु दध्मसि।
अथो॑ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि॥ १.०५०.१२॥
śuke̍ṣu me hari̱māṇa̍ṁ ropa̱ṇākā̍su dadhmasi |
atho̍ hāridra̱veṣu̍ me hari̱māṇa̱ṁ ni da̍dhmasi || 1.050.12||

उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह।
द्वि॒षन्तं॒ मह्यं॑ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम्॥ १.०५०.१३॥
uda̍gāda̱yamā̍di̱tyo viśve̍na̱ saha̍sā sa̱ha |
dvi̱ṣanta̱ṁ mahya̍ṁ ra̱ndhaya̱nmo a̱haṁ dvi̍ṣa̱te ra̍dham || 1.050.13||

1 comment:

ANUPAM said...

Would appreciate if you can share meaning of each🙏🏻