Agni Mantra

Agni Mantra

Tuesday, June 02, 2009

Chandra kala naadi list from CS patel book (Adyar Library #22-KI-18587 ref)

Dear Jyotishas,
 I was reading the "Nadi Astrology" by Chandulal S. Patel.
 The list of naadi amsha rulers is given differently in his book (The
JHora implements Santanam's Deva Keralam list and C.G Rajan's list).
I wanted to share with you all this list for you research.

Warm Regards

Sanjay P

CS Patel Says "The Adyar Library Chennai has a volume of Chandra Kala
Nadi (No:22 K.I.-18587) in which these 150 names of nadiamsa are given
in verses. This more reliable versified text was published for the
first time by the authors and his co-researchers  Shri C.A.S Aiyer and
Shri Laksmidas Asar (both in Mumbai) in the year 1968, Which is
reproduced below. "


॥ देवकेरलम् चन्द्रकला नाडी ॥
वसुधा वैष्णवी ब्रह्मी कालकूटा च शांकरी।
सुधाकरी समा सौम्या सुरा माया मनोहरा॥ १॥
माध्वी मञ्जुस्वना घोरा कुंभिनी कुटिला प्रभा।
परा पयस्विनी माला जगती जर्झरा ध्रुवा॥ २॥
मुसला मुद्गरा पाशा चंपका दामका मही।
कलुषा कमला कान्ता काला करिकरा क्षमा॥ ३॥
दुर्धरा दुर्भगा विश्वा विशीर्णा विकटाऽविला।
विप्रभा सुखदा स्निग्धा सोदरा सुरसुन्दरी॥ ४॥
अमृतप्लविनी काळा कामधुक्करवीरणी।
गह्वरा कुन्दिनी रौद्रा विषाख्या विषनाशिनी ॥ ५॥
निर्मदा शीतला निम्ना प्रीता च प्रियवर्धिनी।
मानघ्ना दुर्भगा चित्रा चिमिणी चिरंजीविनी॥ ६॥
भूपा गदहरा नाळा नलिनी निर्मला नदी।
सुधामृतांशुः काळिका च कलुषांकुरा ततः॥ ७॥
त्रैलोक्यमोहनकरी महामारी सुशीतला।
सुखदा सुप्रभा शोभा शोभना शिवदा शिवा॥ ८॥
बला ज्वाला गदा गाधा नूतना सुमनोहरा।
सोमबल्ली सोमलता मंगला मुद्रिका क्षुधा॥ ९॥
मोक्षापवर्गा बलया नवनीता निशाकरी।
|| devakeralam candrakalā nāḍī ||
vasudhā vaiṣṇavī brahmī kālakūṭā ca śāṁkarī |
sudhākarī samā saumyā surā māyā manoharā || 1 ||
mādhvī mañjusvanā ghorā kuṁbhinī kuṭilā prabhā |
parā payasvinī mālā jagatī jarjharā dhruvā || 2 ||
musalā mudgarā pāśā caṁpakā dāmakā mahī |
kaluṣā kamalā kāntā kālā karikarā kṣamā || 3 ||
durdharā durbhagā viśvā viśīrṇā vikaṭā'vilā |
viprabhā sukhadā snigdhā sodarā surasundarī || 4 ||
amṛtaplavinī kāḻā kāmadhukkaravīraṇī |
gahvarā kundinī raudrā viṣākhyā viṣanāśinī || 5 ||
nirmadā śītalā nimnā prītā ca priyavardhinī |
mānaghnā durbhagā citrā cimiṇī ciraṁjīvinī || 6 ||
bhūpā gadaharā nāḻā nalinī nirmalā nadī |
sudhāmṛtāṁśuḥ kāḻikā ca kaluṣāṁkurā tataḥ || 7 ||
trailokyamohanakarī mahāmārī suśītalā |
sukhadā suprabhā śobhā śobhanā śivadā śivā || 8 ||
balā jvālā gadā gādhā nūtanā sumanoharā |
somaballī somalatā maṁgalā mudrikā kṣudhā || 9 ||
mokṣāpavargā balayā navanītā niśākarī |
निवृत्तिर्निगदा सारा सङ्गीता सामदा सभा ॥ १०॥
विश्वंभरा कुमारी च कोकिला कुञ्जराकृतिः ।
ऐंद्रा स्वाहा स्वरा ब्रह्मिः प्रीता रक्षजलाप्लवा॥ ११॥
वारुणी मदिरा मैत्री हारिणी हरिणी मरुत्।
धनञ्जया धनकरी धनदा कच्छपांऽबुजा॥ १२॥
मांशानी शूलिनी रौद्री शिवा शिवकरी कला।
कुन्दा मुकुन्दा भरता हसिता कदली स्मरा॥ १३॥
कन्दला कोकिला पापा कामिनी कलशोद्भवा।
वीरप्रसूस्सङ्गरा च शतयज्ञा शतावरी॥ १४॥
प्रह्वी पाटलिनी नागा पंकजा परमेश्वरी।
एता नाड्यस्समाख्याता प्रोक्ता या ब्रह्मणा पुरा॥ १५॥
nivṛttirnigadā sārā saṅgītā sāmadā sabhā || 10 ||
viśvaṁbharā kumārī ca kokilā kuñjarākṛtiḥ |
aiṁdrā svāhā svarā brahmiḥ prītā rakṣajalāplavā || 11 ||
vāruṇī madirā maitrī hāriṇī hariṇī marut |
dhanañjayā dhanakarī dhanadā kacchapāṁ'bujā || 12 ||
māṁśānī śūlinī raudrī śivā śivakarī kalā |
kundā mukundā bharatā hasitā kadalī smarā || 13 ||
kandalā kokilā pāpā kāminī kalaśodbhavā |
vīraprasūssaṅgarā ca śatayajñā śatāvarī || 14 ||
prahvī pāṭalinī nāgā paṁkajā parameśvarī |
etā nāḍyassamākhyātā proktā yā brahmaṇā purā || 15 ||


॥ देवकेरलम् चन्द्रकला नाडी ॥
|| devakeralam candrakalā nāḍī ||
1 वसुधा vasudhā
2 वैष्णवी vaiṣṇavī
3 ब्रह्मी brahmī
4 कालकूटा kālakūṭā
5 शांकरी śāṁkarī
6 सुधाकरी sudhākarī
7 समा samā
8 सौम्या saumyā
9 सुरा surā
10 माया māyā
11 मनोहरा manoharā
12 माध्वी mādhvī
13 मञ्जुस्वना mañjusvanā
14 घोरा ghorā
15 कुंभिनी kuṁbhinī
16 कुटिला kuṭilā
17 प्रभा prabhā
18 परा parā
19 पयस्विनी payasvinī
20 माला mālā
21 जगती jagatī
22 जर्झरा jarjharā
23 ध्रुवा dhruvā
24 मुसला musalā
25 मुद्गरा mudgarā
26 पाशा pāśā
27 चंपका caṁpakā
28 दामका dāmakā
29 मही mahī
30 कलुषा kaluṣā
31 कमला kamalā
32 कान्ता kāntā
33 काला kālā
34 करिकरा karikarā
35 क्षमा kṣamā
36 दुर्धरा durdharā
37 दुर्भगा durbhagā
38 विश्वा viśvā
39 विशीर्णा viśīrṇā
40 विकटा vikaṭā
41 अविला avilā
42 विप्रभा viprabhā
43 सुखदा sukhadā
44 स्निग्धा snigdhā
45 सोदरा sodarā
46 सुरसुन्दरी surasundarī
47 अमृतप्लविनी amṛtaplavinī
48 काळा kāḻā
49 कामधुक् kāmadhuk
50 करवीरणी karavīraṇī
51 गह्वरा gahvarā
52 कुन्दिनी kundinī
53 रौद्रा raudrā
54 विषाख्या viṣākhyā
55 विषनाशिनी viṣanāśinī
56 निर्मदा nirmadā
57 शीतला śītalā
58 निम्ना nimnā
59 प्रीता prītā
60 प्रियवर्धिनी priyavardhinī
61 मानघ्ना mānaghnā
62 दुर्भगा durbhagā
63 चित्रा citrā
64 चिमिणी (चित्रिणी) cimiṇī (citriṇī)
65 चिरंजीविनी ciraṁjīvinī
66 भूपा bhūpā
67 गदहरा gadaharā
68 नाळा nāḻā
69 नलिनी nalinī
70 निर्मला nirmalā
71 नदी nadī
72 सुधामृतांशुः sudhāmṛtāṁśuḥ
-- काळिका (Removed in CS patel list ) kāḻikā (Removed in CS patel list )
73 कलुषांकुरा kaluṣāṁkurā
74 त्रैलोक्यमोहनकरी trailokyamohanakarī
75 महामारी mahāmārī
76 सुशीतला suśītalā
77 सुखदा sukhadā
78 सुप्रभा suprabhā
79 शोभा śobhā
80 शोभना śobhanā
81 शिवदा śivadā
82 शिवा śivā
83 बला balā
84 ज्वाला jvālā
85 गदा gadā
86 गाधा gādhā
87 नूतना nūtanā
88 सुमनोहरा sumanoharā
89 सोमबल्ली ( स्मोवल्ली ) somaballī ( smovallī )
90 सोमलता somalatā
91 मंगला maṁgalā
92 मुद्रिका mudrikā
93 क्षुधा kṣudhā
94 मोक्षापवर्गा mokṣāpavargā
95 बलया ( वलया ) balayā ( valayā )
96 नवनीता navanītā
97 निशाकरी ( निशाचरी ) niśākarī ( niśācarī )
98 निवृत्ति nivṛtti
99 निगदा nigadā
100 सारा sārā
101 सङ्गीता saṅgītā
102 सामदा sāmadā
103 सभा ( समा ) sabhā ( samā )
104 विश्वंभरा viśvaṁbharā
105 कुमारी kumārī
106 कोकिला kokilā
107 कुञ्जराकृतिः kuñjarākṛtiḥ
108 ऐंद्रा aiṁdrā
109 स्वाहा svāhā
110 स्वरा svarā
111 ब्रह्मिः brahmiḥ
112 प्रीता prītā
113 रक्षजलाप्लवा rakṣajalāplavā
114 वारुणी vāruṇī
115 मदिरा madirā
116 मैत्री maitrī
117 हारिणी hāriṇī
118 हरिणी hariṇī
119 मरुत् marut
120 धनञ्जया dhanañjayā
121 धनकरी dhanakarī
122 धनदा dhanadā
123 कच्छपा kacchapā
124 अंबुजा aṁbujā
125 मांशानी māṁśānī
126 शूलिनी śūlinī
127 रौद्री raudrī
128 शिवा śivā
129 शिवकरी śivakarī
130 कला kalā
131 कुन्दा kundā
132 मुकुन्दा mukundā
133 भरता bharatā
134 हसिता hasitā
135 कदली kadalī
136 स्मरा smarā
137 कन्दला kandalā
138 कोकिला kokilā
139 पापा pāpā
140 कामिनी kāminī
141 कलशोद्भवा kalaśodbhavā
142 वीरप्रसू vīraprasū
143 सङ्गरा ( सङ्गदा ) saṅgarā ( saṅgadā )
144 शतयज्ञा śatayajñā
145 शतावरी śatāvarī
146 प्रह्वी prahvī
147 पाटलिनी pāṭalinī
148 नागा nāgā
149 पंकजा paṁkajā
150 परमेश्वरी parameśvarī


ITRAN text in case you do not see the text clearly.

.. devakeralam candrakalaa naaDii ..
vasudhaa vaiShNavii brahmii kaalakuuTaa ca shaaMkarii .
sudhaakarii samaa saumyaa suraa maayaa manoharaa .. 1 ..
maadhvii ma~njusvanaa ghoraa kuMbhinii kuTilaa prabhaa .
paraa payasvinii maalaa jagatii jarjharaa dhruvaa .. 2 ..
musalaa mudgaraa paashaa caMpakaa daamakaa mahii .
kaluShaa kamalaa kaantaa kaalaa karikaraa kShamaa .. 3 ..
durdharaa durbhagaa vishvaa vishiirNaa vikaTaa.avilaa .
viprabhaa sukhadaa snigdhaa sodaraa surasundarii .. 4 ..
amR^itaplavinii kaaLaa kaamadhukkaraviiraNii .
gahvaraa kundinii raudraa viShaakhyaa viShanaashinii .. 5 ..
nirmadaa shiitalaa nimnaa priitaa ca priyavardhinii .
maanaghnaa durbhagaa citraa cimiNii ciraMjiivinii .. 6 ..
bhuupaa gadaharaa naaLaa nalinii nirmalaa nadii .
sudhaamR^itaaMshuH kaaLikaa ca kaluShaaMkuraa tataH .. 7 ..
trailokyamohanakarii mahaamaarii sushiitalaa .
sukhadaa suprabhaa shobhaa shobhanaa shivadaa shivaa .. 8 ..
balaa jvaalaa gadaa gaadhaa nuutanaa sumanoharaa .
somaballii somalataa maMgalaa mudrikaa kShudhaa .. 9 ..
mokShaapavargaa balayaa navaniitaa nishaakarii .
nivR^ittirnigadaa saaraa sa~Ngiitaa saamadaa sabhaa .. 10 ..
vishvaMbharaa kumaarii ca kokilaa ku~njaraakR^itiH .
aiMdraa svaahaa svaraa brahmiH priitaa rakShajalaaplavaa .. 11 ..
vaaruNii madiraa maitrii haariNii hariNii marut .
dhana~njayaa dhanakarii dhanadaa kacChapaaM.abujaa .. 12 ..
maaMshaanii shuulinii raudrii shivaa shivakarii kalaa .
kundaa mukundaa bharataa hasitaa kadalii smaraa .. 13 ..
kandalaa kokilaa paapaa kaaminii kalashodbhavaa .
viiraprasuussa~Ngaraa ca shatayaGYaa shataavarii .. 14 ..
prahvii paaTalinii naagaa paMkajaa parameshvarii .
etaa naaDyassamaakhyaataa proktaa yaa brahmaNaa puraa .. 15 ..

Coma seperated for converting to XL sheets

.. devakeralam candrakalaa naaDii ..
vasudhaa ##,## vaiShNavii ##,## brahmii ##,## kaalakuuTaa ##,##
shaaMkarii ##,## sudhaakarii ##,## samaa ##,## saumyaa ##,## suraa
##,##maayaa ##,## manoharaa ##,## maadhvii ##,## ma~njusvanaa
##,##ghoraa ##,##kuMbhinii ##,##kuTilaa##,## prabhaa##,##paraa
##,##payasvinii ##,##maalaa ##,##jagatii ##,##jarjharaa ##,##dhruvaa
##,##musalaa ##,##mudgaraa ##,##paashaa ##,##caMpakaa ##,##daamakaa
##,##mahii ##,##kaluShaa ##,##kamalaa ##,##kaantaa ##,##kaalaa
##,##karikaraa ##,##kShamaa ##,##durdharaa ##,##durbhagaa ##,##vishvaa
##,##vishiirNaa ##,##vikaTaa##,## avilaa ##,## viprabhaa ##,##
sukhadaa ##,## snigdhaa ##,## sodaraa ##,## surasundarii ##,##
amR^itaplavinii ##,## kaaLaa ##,## kaamadhuk ##,## karaviiraNii ##,##
gahvaraa ##,## kundinii ##,## raudraa ##,## viShaakhyaa ##,##
viShanaashinii ##,## nirmadaa ##,## shiitalaa ##,## nimnaa ##,##
priitaa ##,## priyavardhinii ##,## maanaghnaa ##,## durbhagaa ##,##
citraa ##,## cimiNii ##(##chitriNii##)####,## ciraMjiivinii ##,##
bhuupaa ##,## gadaharaa ##,## naaLaa ##,## nalinii ##,## nirmalaa
##,## nadii ##,## sudhaamR^itaaMshuH ##,## kaaLikaa ##(Removed in CS
patel list ) ## ##,## kaluShaaMkuraa ##,## trailokyamohanakarii ##,##
mahaamaarii ##,## sushiitalaa ##,## sukhadaa ##,## suprabhaa ##,##
shobhaa ##,## shobhanaa ##,## shivadaa ##,## shivaa ##,## balaa ##,##
jvaalaa ##,## gadaa ##,## gaadhaa ##,## nuutanaa ##,## sumanoharaa
##,## somaballii ##(## smovallii ##)## ##,## somalataa ##,## maMgalaa
##,## mudrikaa ##,## kShudhaa ##,## mokShaapavargaa ##,## balayaa
##(## valayaa ##)## ##,## navaniitaa ##,## nishaakarii ##(##
nishaacarii ##)## ##,## nivR^itti ##,## nigadaa ##,## saaraa ##,##
sa~Ngiitaa ##,## saamadaa ##,## sabhaa ##(## samaa ##)## ##,##
vishvaMbharaa ##,## kumaarii ##,## kokilaa ##,## ku~njaraakR^itiH
##,## aiMdraa ##,## svaahaa ##,## svaraa ##,## brahmiH ##,## priitaa
##,## rakShajalaaplavaa ##,## vaaruNii ##,## madiraa ##,## maitrii
##,## haariNii ##,## hariNii ##,## marut ##,## dhana~njayaa ##,##
dhanakarii ##,## dhanadaa ##,## kacChapaa##,## aMbujaa ##,##
maaMshaanii ##,## shuulinii ##,## raudrii ##,## shivaa ##,##
shivakarii ##,## kalaa ##,## kundaa ##,## mukundaa ##,## bharataa
##,## hasitaa ##,## kadalii ##,## smaraa ##,## kandalaa ##,## kokilaa
##,## paapaa ##,## kaaminii ##,## kalashodbhavaa ##,## viiraprasuu
##,## sa~Ngaraa ##(## sa~Ngadaa ##)## ##,## shatayaGYaa ##,##
shataavarii ##,## prahvii ##,## paaTalinii ##,## naagaa ##,## paMkajaa
##,## parameshvarii

1 comment:

Anonymous said...

C.G.Rajan was an authority of many nadis like dhruva nadi,suka nadi,Chandra kala nadi etc

Chandulal patel was an authority of Chandrakala nadi.He was believed to possess original manuscripts of chnandrakalanadi which is different from what santhanam has published in volume 1 in his book devakeralam-vol 1

I believe C.G.rajan version can be taken as correct