Agni Mantra

Agni Mantra

Tuesday, June 30, 2009

Parashara's recommendation for graha mantra

-->
|| Om Gurave Namah ||
Dear Friends,
 Maharishi parashara in BPHS Chapter 84 has given the list of mantra's which can be recited for strengthening the grahas.
These mantra are from Rig Veda and Shukla Yajur Veda.
You can access online version of the text from the following sites
These mantra's can be taken as standard mantra's for graha propitiation.
Warm Regards,
Sanjay P


आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत्‌ । उद्‌बुध्यस्वेति मन्त्रांश्च जपेदथ बृहस्पते॥ १७॥
अन्नात्‌ परिश्रुतश्चेति शन्नो देवीरभीष्टये । कया नश्चित्र इत्येवं केतु कृण्वन्निमांस्तथा॥ १८॥
सप्त रुद्रा दिशो नन्दा नवचन्द्रा नृपास्तथा । त्रिपक्षा अष्टचन्द्राश्च सप्तचन्द्रास्तथैव च॥ १९॥
इमाः संख्याः सहस्रघ्ना जपसंख्याः प्रकीर्तिताः । क्रमादर्कादिखेटानां प्रीत्यर्थं द्विजपुङ्गव॥ २०॥
ākṛṣṇena imaṁ devā agnirmūrdhā divaḥ kakut |
udbudhyasveti mantrāṁśca japedatha bṛhaspate || 17||
annāt pariśrutaśceti śanno devīrabhīṣṭaye |
kayā naścitra ityevaṁ ketu kṛṇvannimāṁstathā || 18||
sapta rudrā diśo nandā navacandrā nṛpāstathā |
tripakṣā aṣṭacandrāśca saptacandrāstathaiva ca || 19||
imāḥ saṁkhyāḥ sahasraghnā japasaṁkhyāḥ prakīrtitāḥ |
kramādarkādikheṭānāṁ prītyarthaṁ dvijapuṅgava || 20||
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत्‌ । उद्‌बुध्यस्वेति मन्त्रांश्च जपेदथ बृहस्पते॥ १७॥
अन्नात्‌ परिश्रुतश्चेति शन्नो देवीरभीष्टये । कया नश्चित्र इत्येवं केतु कृण्वन्निमांस्तथा॥ १८॥
सप्त रुद्रा दिशो नन्दा नवचन्द्रा नृपास्तथा । त्रिपक्षा अष्टचन्द्राश्च सप्तचन्द्रास्तथैव च॥ १९॥
इमाः संख्याः सहस्रघ्ना जपसंख्याः प्रकीर्तिताः । क्रमादर्कादिखेटानां प्रीत्यर्थं द्विजपुङ्गव॥ २०॥
17-20. The Mantras of all the Grahas and the prescribed number of their recitation are given below. The recitation of Mantras should be done after worshipping the Grahas, as indicated in verses 15-16. Grah Mantra prescribed number: Surya 7000, Candr 11000, Mangal 11000, Budh 9000, Guru 19000, Sukr 16000, Sani 23000, Rahu 18000, Ketu 17000.
Per Ernst Wilhelm the following are the mantras from the Sun to Ketu:

Sun: Rig Veda 1.35.2
Moon: Shukla Yajur Veda 9.40 and 10.18
Mars: Rig Veda 8.44.16
Mercury: Shukla Yajur Veda 15.54 and 18.61
Jupiter: Rig Veda 2.23.15
Venus: Shukla Yajur Veda 19.75
Saturn: Rig Veda 10.9.4
Rahu: Rig Veda 4.31.1
Ketu: Rig Veda 1.6.3

Sun – आकृष्णेन… 7000 times
RigVeda 1.35.2 Sun Mantra
आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च।
हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन्॥
ākṛṣṇena rajasā vartamāno niveśayannamṛtaṁ martyaṁ ca |
hiraṇyayena savitā rathenādevo yāti bhuvanāni paśyan ||
Moon - इमं देवा – 11000 times
Shukla Yajur Veda[1] 9.40 and 10.18
Itrans:
imandevaa.a asupatna{\m+} suvadhvammahate kShatraaya mahate jyeShThyaaya mahate jaanaraajyaayendrasyendriyaaya .
imamamuShya putramamuShyai putramasyai visha.a eSha vomii raajaa somosmaakambrahmaNaanaa.N raajaa .. ##Shuk YV 9-40 and 10-18##..
Devanagiri:
इमन्देवाऽ असुपत्न सुवध्वम्महते क्षत्राय महते ज्येष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय।
इमममुष्य पुत्रममुष्यै पुत्रमस्यै विशऽ एष वोमी राजा सोमोस्माकम्ब्रह्मणानाँ राजा॥ Shuk YV 9-40 and 10-18॥
Roman:
imandevā' asupatna suvadhvammahate kṣatrāya mahate jyeṣṭhyāya mahate jānarājyāyendrasyendriyāya |
imamamuṣya putramamuṣyai putramasyai viśa' eṣa vomī rājā somosmākambrahmaṇānā rājā ||

Mars - अग्निर्मूर्धा दिवः ककुत्‌ – 11000 times
            Rig Veda 8.044.16


om agnirmurdvhä divaù kakutpatiù påthivyä ayam| apämretämsi jinvati|
Mercury - उद्‌बुध्यस्वेति – 9000 times
Shukla Yajur Veda 15.54 and 18.61 

om udbudhyasvägne pratijägåhyonamiñöäpurte samsåjethämayaïca| punaù kåëvaggastvä pitaraà yuvänamanvätämséttvayi tantumetam

Jupiter – बृहस्पते – 19000 times
Rig Veda 2.023.15


om båhaspate atiyadaryo arhädadyumadvibhäti kratumajjaneñu| 
yaddédayaccavasartaprajäta tadasmäsu draviëandhehi citram|Venus - अन्नात्‌ परिश्रुतश्चेति – 16000 times
Shukla Yajur Veda [2]19.75
ITRANS:
annaatparisruto rasambrahmaNaa vyapibatkShatrampaya{\m+} somamprajaapti{\m+} .
R^itena satyamindriya.Nvipaan{\m+} shukramandhasa.a indrasyendriyamidampayomR^itammadhu .. ##SYV 19-75## ..
Devanagiri:
अन्नात्परिस्रुतो रसम्ब्रह्मणा व्यपिबत्क्षत्रम्पय सोमम्प्रजाप्ति।
ऋतेन सत्यमिन्द्रियँविपान् शुक्रमन्धसऽ इन्द्रस्येन्द्रियमिदम्पयोमृतम्मधु॥ SYV 19-75॥
Roman:
annātparisruto rasambrahmaṇā vyapibatkṣatrampaya somamprajāpti |
ṛtena satyamindriyavipān śukramandhasa' indrasyendriyamidampayomṛtammadhu || SYV 19-75 ||
Saturn - शन्नो देवीरभीष्टये – 23000 times
Rig Veda 10.9.4

SamaVeda- 1 1 1 0313a  shaM no devIrabhiShTaye shaM no bhavantu pItaye .
    SamaVeda-1 1 1 0313c  shaM yorabhi sravantu naH .. 33


Rahu -  कया नश्चित्र – 18000 times
Rig Veda 4.31.1 
om kayä naçvitra[3] äbhuvaduté sadävådhassakhä| kayä çaciñöhayä våtä|

Ketu - केतु कृण्वन्निमां - 17000
Rig Veda 1.006.03



om ketuìkåëvannaketave peço maryä apeçase |
samuñadbharajäyathäù ||

3 comments:

Chandan Singh Sabarwal said...

hey sanjay,

chandan here. hope you are good! nice to see your post on the correct gayatri mantras for the grahas. however , for people like me with non sanskrit background , is there any audio link to these mantras recitation ..would be great to know if we would be making any mistakes during recitation....


best regards,
chandan s sabarwal

ps - u could reply to me on wavelogix@gmail.com

purple1 said...

The book has better fonts in hindi

Graha Sutras
By Ernst Wilhelm

Anjani said...

Hello Sanjay Sir

Namsskar, Your blog is very informative and useful. I am in a deep troubles from my childhood, is there any manthra that I can read daily to remove bad affects of different graha's?Please advise, I would be very grateful to you and thank ful to you in my life.